Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб The Power of Gajendra Moksham Stotram - A Divine Hymn to Lord Vishnu | Sri Samavedam Shanmukha Sarma в хорошем качестве

The Power of Gajendra Moksham Stotram - A Divine Hymn to Lord Vishnu | Sri Samavedam Shanmukha Sarma 2 месяца назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



The Power of Gajendra Moksham Stotram - A Divine Hymn to Lord Vishnu | Sri Samavedam Shanmukha Sarma

Unlock the secrets of The Power of Gajendra Moksham Stotram with Sri Samavedam Shanmukha Sarma as he delves into the divine hymn dedicated to Lord Vishnu. Gajendra Moksha Stotram --- shree shuka uvaacha evam vyasito buddhayaa samaadhaaya mano hrudi | jajaapa paramam jaapyam praagjanmanyanushikshitam || 1 || gajendra uvaacha om namo bhagavate tasmai yata etat chidaatmakam | purushaayaadi beejaaya pareshaayaabhi dheemahi || 2 || yasminnidam yatashchedam yenedam ya idam svayam | yo asmaat parasmaat cha parastam prapadye svayam bhuvam || 3 || yah svaatmaneedam nijamaaya yaarpitam kkachidvibhaatam kka cha tattirohitam | aviddhadruk saakshyubhayam tadeekshate sa aatma moolo avatu maam paraatparah || 4 || kaalena panchatvamiteshu krutsnasho lokeshu paaleshu cha sarvaheteshu | tamastadaa a aseed gahanam gabheeram yastasya paare abhiviraajate vibhuh || 5 || na yasya devaa rushayah padam viduh jantuh punah ko arhati gantumeeritum | yathaa naTasyaakrutibhih vicheshTato duratyaya anukramaNah sa maavatu || 6 || didrukshavo yasya padam sumangalam vimuktasangaa munayah susaadhavah | charantyaloka vratamavraNam vane bhootaatmabhootaah suhrudah sa me gatih || 7 || na vidyate yasya cha janma karma vaa na naamaroope guNadosha eva vaa | tathaapi lokaapyaya sambhavaaya yah svamaayayaa taanyanukaalamrucChati || 8 || tasmai namah pareshaaya brahmaNe anantashaktaye | aroopaayoruroopaaya nama aashcharyakarmaNe || 9 || nama aatmapradeepaaya saakshiNe paramaatmane | namo giraam vidooraaya manasashchetasaamapi || 10 || sattvena pratilabhyaaya naishkarmyeNa vipashchitaa | namah kaivalyanaathaaya nirvaaNa sukhasamvide || 11 || namah shaantaaya ghoraaya mooDhaaya guNadharmiNe | nirvisheshaaya saamyaaya namo gyaanaghanaaya cha || 12 || kshetragyaaya namastubhyam sarvaadhyakshaaya saakshiNe | purushaayaatma moolaaya moolaprakrutaye namah || 13 || sarvendriya guNadrashTe sarvapratyaya hetave | asataacChaaya yoktaaya sadaabhaasaaya te namah || 14 || namo namaste akhilakaaraNaaya nishkaaraNaaya adbhutakaaraNaaya | sarvaagamaanmaaya mahaarNavaaya namo apavargaaya paraayaNaaya || 15 || guNaaraNicChannachit ooshmapaaya tatkshobha visphoorjita maanasaaya | naishkarmyabhaavena vivarjitaagama svayamprakaashaaya namaskaromi || 16 || maadruk prapanna pashupaasha vimokshaNaaya muktaaya bhoorikaruNaaya namo alayaaya | svaamshena sarvatanu bhrunmanasi prateeta pratyagdrushe bhagavate bruhate namaste || 17 || aatmaatmajaapta gruhavittajaneshu saktaih dushpraapaNaaya guNasanga vivarjitaaya | muktaatmabhih svahrudaye paribhaavitaaya gyaanaatmane bhagavate nama eeshvaraaya || 18 || yam dharmakaamaartha vimuktikaamaa bhajanta ishTaam gatim aapnuvanti | kim tvaashisho raatyapi deham avyayam karotu me adabhradayo vimokshaNam || 19 || ekaantino yasya na kanchanaartham vaanChanti ye vai bhagavat prapannaah | atyadbhutam taccharitam sumangalam gaayanta aananda samudramagnaah || 20 || tam aksharam brahma param paresham avyaktam aadhyaatmika yogagamyam | ateendriyam sookshmam ivaatidooram anantamaadyam paripoorNameeDe || 21 || yasya brahmaadayo devaa vedaa lokaashcharaacharaah | naamaroopa vibhedena phalvyaa cha kalayaa krutaah || 22 || yathaarchisho agneh savituh gabhastayo niryaantisamyaantya sakrut svarochishah | tathaa yato ayam guNasampravaaho buddhirmanah khaani shareerasargaah || 23 || sa vai na devaasura martyatiryan na stree na shaNDho na pumaan na jantuh | naayam guNah karma na sanna chaasan nishedhashesho jayataadasheshah || 24 || jijeevishe naaham ihaamuyaa kim antarbahishcha aavrutaye bhayonyaa | icChaami kaalena na yasya viplavah tasyaatma lokaavaraNasya moksham || 25 || so aham vishvasrujam vishvam vishvam vishvavedasam | vishvaatmaanam ajam brahma praNato asmi param padam || 26 || yogarandhita karmaaNo hrudi yogavibhaavite | yogino yam prapashyanti yogesham tam nato asmyaham || 27 || namo namastubhyam asahyavega shaktitrayaaya akhiladheeguNaaya | prapannapaalaaya durantashaktaya kadindriyaaNaam anavaapyavartmane || 28 || na ayam veda svamaatmaanam yat shaktayaaham adhiyaa hatam | tam duratyaya maahaatmyam bhagavantamito asmyaham || 29 || evam gajendram upavarNita nirvishesham brahmaadayo vividha lingabhidaabhimaanaah | naite yadopasasrupuh nikhilaatmakatvaat tannakhila amaramayo hariraaviraaseet || 30 || tam tadvadaarttam upalabhya jagannivaasah stotram nishamya divijaih saha samstuvadbhih | Chandomayena garuDena samuhyamaanah chakraayudho abhyagamadaashu yato gajendrah || 31 || so antah sarasyurubalena gruheeta aartto drushTvaa garutmati harim kha upaattachakram | utkshipya saambujakaram giramaaha krucChaah naaraayaNaakhilaguro bhagavan namaste || 32 || tam veekshya peeDitamajah sahasaavateerya sagraahamaashu sarasah krupayojjahaara | graahaad vipaaTitamukhaadariNaa gajendram sampashyataam harih moomuchadestriyaaNaam || 33 || || iti shree gajendra moksha stotram sampoorNam || Follow us on Facebook:   / 104394164840354   #gajendramoksham #SamavedamShanmukhaSarma

Comments