Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб Remove Negativity~Obstacles~Diseases | Listen to this Powerful BajarangBaan/बजरंग बाण for 11 Days в хорошем качестве

Remove Negativity~Obstacles~Diseases | Listen to this Powerful BajarangBaan/बजरंग बाण for 11 Days 3 месяца назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



Remove Negativity~Obstacles~Diseases | Listen to this Powerful BajarangBaan/बजरंग बाण for 11 Days

#bajrangbaan #bajrangbali #hanuman #shriram #hanumanji Benifits of Bajrang Baan : It provides protection from negative energies, evil spirits, and enemies. Chanting it boost one's courage and confidence to face challenges in life. BAJARANG BAAN: जय हनुमंत संत हितकार, सुन लीजै प्रभु अरज हमारी जन के काज बिलंब न कीजै, आतुर दौरि महा सुख दीजै जैसे कूदि सिंधु महिपारा, सुरसा बदन पैठि बिस्तारा आगे जाय लंकिनी रोका, मारेहु लात गई सुरलोका जाय बिभीषन को सुख दीन्हा, सीता निरखि परमपद लीन्हा बाग उजारि सिंधु महँ बोरा, अति आतुर जमकातर तोरा अक्षय कुमार मारि संहारा, लूम लपेटि लंक को जारा लाह समान लंक जरि गई, जय-जय धुनि सुरपुर नभ भई अब बिलंब केहि कारन स्वामी, कृपा करहु उर अंतरयामी जय-जय लखन प्रान के दाता, आतुर ह्वै दुख करहु निपाता जय हनुमान जयति बल-सागर, सुर-समूह-समरथ भट-नागर ॐ हनु-हनु-हनु हनुमंत हठीले, बैरिहि मारु बज्र की कीले ॐ ह्नीं ह्नीं ह्नीं हनुमंत कपीसा, ॐ हुं हुं हुं हनु अरि उर सीसा जय अंजनि कुमार बलवंता, शंकरसुवन बीर हनुमंता बदन कराल काल-कुल-घालक, राम सहाय सदा प्रतिपालक भूत, प्रेत, पिसाच निसाच, र अगिन बेताल काल मारी मर इन्हें मारु, तोहि सपथ राम की, राखु नाथ मरजाद नाम की सत्य होहु हरि सपथ पाइ कै, राम दूत धरु मारु धाइ कै जय-जय-जय हनुमंत अगाधा, दुख पावत जन केहि अपराधा पूजा जप तप नेम अचारा, नहिं जानत कछु दास तुम्हारा बन उपबन मग गिरि गृह माहीं, तुम्हरे बल हौं डरपत नाहीं जनकसुता हरि दास कहावौ, ताकी सपथ बिलंब न लावौ जै जै जै धुनि होत अकासा, सुमिरत होय दुसह दुख नासा चरन पकरि, कर जोरि मनावौं, यहि औसर अब केहि गोहरावौं उठु, उठु, चलु, तोहि राम दुहाई, पायँ परौं, कर जोरि मनाई ॐ चं चं चं चं चपल चलंता, ॐ हनु हनु हनु हनु हनुमंता ॐ हं हं हाँक देत कपि चंचल, ॐ सं सं सहमि पराने खल-दल अपने जन को तुरत उबारौ, सुमिरत होय आनंद हमारौ यह बजरंग-बाण जेहि मारै, ताहि कहौ फिरि कवन उबारै पाठ करै बजरंग-बाण की, हनुमत रक्षा करै प्रान की यह बजरंग बाण जो जापैं, तासों भूत-प्रेत सब कापैं धूप देय जो जपै हमेसा, ताके तन नहिं रहै कलेसा jaya hanumaṁta saṁta hitakārī, suna lījai prabhu vinaya hamārī | jana kē kāja vilaṁba na kījai, ātura dauri mahā sukha dījai || jaisē kūdi siṁdhu kē pārā, surasā badana paiṭhi bistārā | āgē jāya laṁkinī rōkā, mārehu lāta gayī suralōkā || jāya vibhīṣana kō sukha dīnhā, sītā nirakhi paramapada līnhā | bāga ujāri siṁdhu maham̐ bōrā, ati ātura jamakātara tōrā || akṣaya kumāra māri saṁhārā, lūma lapēṭi laṁka kō jārā | lāha samāna laṁka jari gayī, jaya jaya dhuni surapura nabha bhayi || aba bilaṁba kēhi kārana svāmī, kr̥pā karahu ura aṁtarayāmī | jaya jaya lakhana prāṇa kē dātā, ātura hai duḥkha karahu nipātā || jaya hanumāna jayati balasāgara, sura samūha samaratha bhaṭanāgara | ōṁ hanu hanu hanu hanumaṁta haṭhīlē, bairihi māru bajra kī kīlē || ōṁ hīṁ hīṁ hīṁ hanumaṁta kapīsā, ōṁ huṁ huṁ huṁ hanu ari ura sīsā | jaya aṁjani kumāra balavaṁtā, śaṁkara suvana vīra hanumaṁtā || badana karāla kāla kula ghālaka, rāma sahāya sadā pratipālaka | bhūta prēta pisāca nisācara, agini bētāla kāla mārī mara || inhēm̐ māru tōhi sapatha rāma kī, rākhu nātha marajāda nāma kī | satya hōhu hari sapatha pāyi kai, rāma dūta dharu māru dhāyi kai || jaya jaya jaya hanumaṁta agādhā, duḥkha pāvata jana kēhi aparādhā | pūjā japa tapa nēma acārā, nahim̐ jānata kachu dāsa tumhārā || bana upabana maga giri gr̥ha māhīm̐, tumharē bala hama ḍarapata nāhīm̐ | janakasutā hari dāsa kahāvau, tākī sapatha vilaṁba na lāvau || jai jai jai dhuni hōta akāsā, sumirata hōya dusaha dukha nāsā | carana pakari kara jōri manāvaum̐, yahi ausara aba kēhi goharāvaum̐ || uṭhu uṭhu calu tōhi rāma duhāyī, pāyam̐ paraum̐ kara jōri manāyī | ōṁ caṁ caṁ caṁ caṁ capala calaṁtā, ōṁ hanu hanu hanu hanu hanu hanumaṁtā || ōṁ haṁ haṁ hām̐ka dēta kapi caṁcala, ōṁ saṁ saṁ sahami parānē khala dala | apanē jana kō turata ubārau, sumirata hōya ānaṁda hamārau || yaha bajaraṁga bāṇa jēhi mārai, tāhi kahau phiri kavana ubārai | pāṭha karai bajaraṁga bāṇa kī, hanumata rakṣā karai prāna kī || yaha bajaraṁga bāṇa jō jāpai, tāsōm̐ bhūta prēta saba kāṁpai | dhūpa dēya jō japai hamēsā, tākē tana nahim̐ rahai kalēsā || Welcome to our channel, where you will find the soothing sounds of devotional music that uplifts your spirit and brings you closer to a higher power. We invite you to subscribe and embark on a musical voyage that nurtures your soul and brings you closer to divinity. Thank you for visiting our channel. HanumanJi Bajarang Bali Jai Shri Ram Hanuman Bhajan Ramji Hanuman Chalisa Hanuman Mantra Maruti Pawan Putra Krishna Gayatri Mantra Krishna Bhajan Krishna Song Krishna Mantra Powerful Krishna Mantra Old Ancient Mantra Of Lord Shiva Powerful mantra of lord shiva shiva mantra chanting shiv gayatri mantra shiv nirwana stotram rudrashtakam hare krishna hare rama spiritual mantra om mantra shiva meditation shiv vandana shiv chanting shiva music shiva amritwani anuradha paudwal suresh wadkar Shiv Puran shiv charcha Shiv tandav Stotram shiv aarti shiv chalisa shiv tandav shiva bhajan shiva shivoham shivoham Shiv chalisa Shiv dhyana mantra Sanatan Shiv Gayatri mantra Shiv tandav Shiv bhajan Shiv tandav Stotram Shiv charcha nirvana stotram © ℗ PLAY Productions

Comments