Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб Maha Kaalabhairavashtakam "Yam Yam Yam Yaksha roopam" Sridevi Nrithyalaya - Bharathanatyam Dance в хорошем качестве

Maha Kaalabhairavashtakam "Yam Yam Yam Yaksha roopam" Sridevi Nrithyalaya - Bharathanatyam Dance 1 год назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



Maha Kaalabhairavashtakam "Yam Yam Yam Yaksha roopam" Sridevi Nrithyalaya - Bharathanatyam Dance

'Mahakaalabhairava Ashtakam', also known as 'Theekshna Damshtrāshtakam', is a powerful hymn in which each verse begins with Beeja Mantras such as 'yam', 'sam', 'pam', 'ram' etc. 'Beeja' (meaning 'seed') Mantras are the core Mantras endowed with great powers, therefore should not be recited without initiation from a Guru. This Ashtakam is a salutation to the Supreme deity, who is 'Kshetra Paala', the protector of Kshetra (region/domain/body). Maha Kaalabhairavashtakam Ragamalika Misrachapu talam The Ragams used by the composer, Sri Embar Kannan, in Mahakālabhairava Ashtakam are Yāgini, Sheela, Lalitha, Nāsikābhooshani, Lavangi, Sunādavinōdhini, Revathi and Bhairavam. DANCERS: Harinie Jeevitha Bhairavi Venkatesan Kameshweri Ganesan Sanjena Ramesh Mridula Sivakumar Mrinalini Sivakumar Meghna Unnikrishnan CREDITS: Music - Embar Sri Kannan Choreography & Nattuvangam - Dr. Sheela Unnikrishnan Vocal & Flute - Palakkad Sri Sriram Mridangam - Dr. Guru Bharadwaaj Violin - Embar Sri Kannan Veena - Kumari Anjani Srinivasan Orchestration - Sri Ganapathi Costumes & Jewellery design - Smt. Shobha Korambil TECHNICAL SUPPORT: Sets & Light design - Victor Kennedy Raj Set decoration - Cool Events Pvt. Ltd. Videography - Dop. Lakshmanan Jai Stills - Sathyamurthy Audio recording & Mastering - Sri Deepu Nair of Jamdub Studios Video Editing - Dr. Sheela Unnikrishnan Our heartfelt thanks to Sri M. V. Mohan Dr. G. Suresh Smt. Kousalya Sarangarajan Sri Renganathan Sri Shankara Ganapathi Sri Jayachandran Sri Raghavan Stothram: yaṃ yaṃ yaṃ yakṣarūpaṃ daśadiśividitaṃ bhūmikampāyamānaṃ, saṃ saṃ saṃhāramūrtiṃ śiramukuṭajaṭā śekharaṃcandrabimbam | Daṃ daṃ daṃ dīrghakāyaṃ vikrutanakha mukhaṃ cordhvaromaṃ karālaṃ, paṃ paṃ paṃ pāpanāśaṃ, praṇamata satataṃ, bhairavaṃ kṣetrapālam || 1 || raṃ raṃ raṃ raktavarṇaṃ, kaṭikaṭitatanuṃ tīkṣṇadaṃṣṭrākarālaṃ, ghaṃ ghaṃ ghaṃ ghoṣa ghoṣaṃ gha gha gha gha ghaṭitaṃ gharjharaṃ ghoranādam | kaṃ kaṃ kaṃ kālapāśaṃ druk druk dṛḍhitaṃ jvālitaṃ kāmadāhaṃ, taṃ taṃ taṃ divyadehaṃ, praṇāmata satataṃ, bhairavaṃ kṣetrapālam || 2 || laṃ laṃ laṃ laṃ vadantaṃ la la la la lalitaṃ dīrgha jihvā karālaṃ, dhūṃ dhūṃ dhūṃ dhūmravarṇaṃ sphuṭa vikaṭamukhaṃ bhāskaraṃ bhīmarūpam | ruṃ ruṃ ruṃ rūṇḍamālaṃ, ravitamaniyataṃ tāmranetraṃ karālam, naṃ naṃ naṃ nagnabhūṣaṃ , praṇamata satataṃ, bhairavaṃ kṣetrapālam || 3 || vaṃ vaṃ vaṃ vāyuvegaṃ natajanasadayaṃ brahmasāraṃ parantaṃ, khaṃ khaṃ khaṃ khaḍgahastaṃ tribhuvanavilayaṃ bhāskaraṃ bhīmarūpam caṃ caṃ caṃ calitvā'cala cala calitā cālitaṃ bhūmicakraṃ, maṃ maṃ maṃ māyi rūpaṃ, praṇamata satataṃ, bhairavaṃ kṣetrapālam || 4 || śaṃ śaṃ śaṃ śaṅkhahastaṃ, śaśikaradhavalaṃ, mokṣa sampūrṇa tejaṃ, maṃ maṃ maṃ maṃ mahāntaṃ, kulamakulakulaṃ mantraguptaṃ sunityam | yaṃ yaṃ yaṃ bhūtanāthaṃ, kilikilikilitaṃ bālakelipradahānaṃ, āṃ āṃ āṃ āntarikṣaṃ , praṇamata satataṃ, bhairavaṃ kṣetrapālam || 5 || khaṃ khaṃ khaṃ khaḍgabhedaṃ, viṣamamṛtamayaṃ kālakālaṃ karālaṃ, kṣaṃ kṣaṃ kṣaṃ kṣipravegaṃ, dahadahadahanaṃ, taptasandīpyamānam | hauṃ hauṃ hauṃkāranādaṃ, prakaṭitagahanaṃ garjitairbhūmikampaṃ, baṃ baṃ baṃ bālalīlaṃ, praṇamata satataṃ, bhairavaṃ kṣetrapālam || 6 || saṃ saṃ saṃ siddhiyogaṃ, sakalaguṇamakhaṃ, devadevaṃ prasannaṃ, paṃ paṃ paṃ padmanābhaṃ, hariharamayanaṃ candrasūryāgni netram | aiṃ aiṃ aiṃ aiśvaryanāthaṃ, satatabhayaharaṃ, pūrvadevasvarūpaṃ, rauṃ rauṃ rauṃ raudrarūpaṃ, praṇamata satataṃ, bhairavaṃ kṣetrapālam || 7 || haṃ haṃ haṃ haṃsayānaṃ, hasitakalahakaṃ, muktayogāṭṭahāsaṃ, dhaṃ dhaṃ dhaṃ netrarūpaṃ, śiramukuṭajaṭābandha bandhāgrahastam | taṃ taṃ taṃkānādaṃ, tridaśalaṭalaṭaṃ, kāmagarvāpahāraṃ, bhruṃ bhruṃ bhruṃ bhūtanāthaṃ, praṇamata satataṃ, bhairavaṃ kṣetrapālam || 8 || Our copyright policies on SDN's productions: Since SDN is run by SRIDEVI NRITHYALAYA TRUST, all the productions of SDN, be it music or dance, become intellectual property of the Trust. Sridevi Nrithyalaya Trust (SDNT) owns all the productions and will not allow anyone to download or use SDN videos/audios, even it is meant to be for non-commercial purpose. Our social media team, assisted with a legal team, watchfully works in curbing audios/videos of Sridevi Nrithyalaya that have been used in unauthorized way and uploaded in social media. Though we do not put up copyright declarations in all our videos, we strictly adhere to legal formalities and procedures regarding copyrights. It is not about 'misuse' or 'trying to support' our dance and audio productions by just giving credits. Art is for all for sure. Our productions uploaded in social platforms are for the art lovers worldwide to WATCH and ENJOY but definitely not for copying or reproducing without SDNT's authorisation. SDNT has unanimously derived to this strong conclusion. Therefore, SDN or any individual from SDN would be not to able to grant anyone permission to reproduce our work of any form.

Comments